桃叶渡口

将喜欢看的胡兰成的文章拷贝下来,慢慢看
正文

楞严咒第一会第一部分

(2007-08-31 18:15:17) 下一个
此咒 具云:「佛顶 光明摩诃萨 怛多般怛啰 无上神咒 」,简称 「楞严咒 」。共四百二十七句,二千六百二十字,分五会 。S tathagana-usnisam Sitata-patram Aparajitam Praty-angiram Dharani 大佛顶如来顶髻 白伞盖 无有能及 甚能调伏 总持 注: stathagata是 Sarva Thagata的缩写, sarva 是一切, thagata是如来, usnisa 顶髻 , sitata 光聚, pattra 伞盖, praty-angiram 般啰当基啰母,恶魔或恶咒的调伏对治法 Prati , 对,各各,angira 具力,为一种能调伏的咒法angirasa 佛的异称,dharani , 陀罗尼第一、毘卢真 法界会 ,可分十二段说 明。(一) 三宝 三乘 咒:南无 萨怛他 苏伽多耶阿 啰诃帝三藐三菩陀 写译:南无 译皈命, 萨怛他 译一切, 苏伽多耶 译如 来,阿 啰诃帝 译应供,三藐三菩陀 译正遍知 觉, 写译尽。 意: 皈 命尽虚 空,遍法界,一切如来 、应 供、正遍知觉 ,即是皈 依佛宝 。咒: 萨怛他佛陀俱知瑟尼 钐译: 萨怛他 译一切,佛陀 译觉者,俱知 译百 亿,瑟尼 钐译顶。 意: 皈 命一切诸 佛无比最胜顶 法,即是皈 依法宝 。咒:南无 萨 婆 勃 陁 勃地 萨 哆 鞞弊 音: namah sarva Buddha bodhi-satve-bhyah译 :(礼敬一切诸佛及诸大菩萨众) 注释:bodhi-satve-bhyah, 菩提萨多们,梵文的文法是复数,为格 注意在后面的第四会中,会反复的出现这个bhyah , 是中文的们的意思 咒:南无 萨 多南 三藐 三菩陀 俱知南 娑舍 啰 婆迦 僧伽喃 音:namah saptanam samyak-sambuddha kotinam sa-sravaka sanghanam 译(礼敬七俱胝真实究竟正觉及声闻大众等) Sapta 七;saptanam 梵文的文法是指复数,为格, samyak-sambuddha 正遍知,koti 俱知 ,Sa 是接头词,指共同,同等意, sravaka , 声闻,弟子,贤圣, sanghanam 僧伽众们咒 :南无 卢鸡 阿 罗汉哆喃 音:namah loke-arhntanam 译:(礼敬世间所有的四果阿罗汉众) 注释:loka 世间, loke ,在世间,于世间,梵文文法上的於格,arhanta , 阿罗汉。Arhantanam ,在梵文文法上是指复数,於格,阿罗汉们! 咒: 南无 苏卢 多 波那喃音:namah srota-apannanam 译(礼敬出果须陀洹众)注释:srota-apannanam ,预流果,初果,一果 咒 南无 娑羯唎陀伽弥喃 音 :namh sakrdagaminam 译:( 敬礼二果斯陀含众 )注释: sakrdagaminam ,斯陀含,二果,一来 咒:南无 卢鸡 三藐 伽 跢喃 三藐 伽波啰 底 波多那喃音:namah loki samyag-gatanam samyak-prati-pannanam 译:(敬礼世间诸正行众及诸向正行众)注释: samyag-gata正道,正行, samyak-prati-panna 勤修正行, prati-panna,修行者,具足成就 下面礼敬四大天仙神众咒:南无提婆离瑟赧 音: namah devarsinam Devarsi 神仙,天仙,ris 仙人,神仙,译:敬礼诸天仙神众 咒: 南无 悉陀耶 毗地耶 陀啰 离瑟赧 舍波奴 揭 啰诃 娑 诃娑 啰摩他喃 音:namah siddha vidya-dhrarsinam sapanu-graha samarthanam 译:敬礼所有诵持明咒获成就且有能力摄受降伏(诸降头黑发类)之天仙神众) 注释:siddha 成就,得成, vidya , 咒术,dhara 持, saparu 应该拆成两句sapa +aru ,sapa , 咒人,恶口,指害人的降头黑法之类 的东西,aru 副词,随,之后的意思。 Graha , 所魅,所著,摄受,捕捉,取,anugraha , 摄受,sam-arthanam , 有能力者们,梵文文法上的复数, 属格。咒:南无 跋 啰诃摩泥 音:namah bruhmane 注:bruhma, 梵天 译:(敬礼大梵天王众)谐音记忆,bru 英文brush 刷子的前半部分,hmani , 河马泥,用刷子来刷河马的泥巴, 。 咒: 南无 因陀 啰耶 音:namah indraya 译:(敬礼帝释天王众)注释:indra 天主,因陀罗,帝释,释提桓因,即中国人或道教中所称的玉皇大帝。 (三)五大为世人所尊敬的护法大众 咒 : 南无 婆伽婆帝 卢陁啰 耶 乌 摩 般帝 娑酰 夜耶 音: namo bhgavate rudray uma-pati-sahiyaya 译:敬礼为世人所尊的鲁陀啰耶(大自在天主),乌摩般地(大自在天后主) 娑醯夜耶护法圣众)或翻译为敬礼为世所尊系威具美能令苦行者退屈之大众(考验神) 翻译为 敬礼为世所尊之大自在天,乌摩天后等眷属护法神众。 注释:bhagavate 一般解为如来,亦作尊敬的,著名的,为世人所尊敬解。 Rudra 暴恶,鲁达罗,有本皆译作大自在天,其实大自在天的梵文应为 mahesvra 等,经典中传说大自在天mahesvra 为rudra 之愤怒身,所以后人将 rudra 译为大自在天,此其由来也。 Uma-pati 乌摩般地,解为大自在天之妻, sahiya 据梵和大辞典,也作 sahaya ,同伴,眷属。 咒: 南无 婆伽婆帝 那啰 野拏耶 盘 遮 摩诃 三慕陀啰 南无悉羯唎多耶音: namo (bhagavate)narayanya laksmi panca-maha-mudra namas-krtaya 译:敬礼为世所尊能具足五大持印之那罗延天女等诸眷属护法圣众。 或译为:敬礼具足美丽五大持印无爱子之所皈依处诸大众 注释 narayana 那罗延天,人种神,意译为坚固力士,金刚力士等,那罗延为欲界中之天名,又称毗纽天, panca 五.maha ,大 .mudra , 手印, namas-krta , 所礼拜 咒:南无 婆伽婆帝 摩诃 迦 啰耶 地唎般刺那伽 啰 毗陀啰 波拏 迦啰 耶 音: namo bhagavate maha-kalaya tripura-nagara vi-drapana-karaya 咒: 阿地目地 尸摩舍那泥 婆悉泥 摩怛唎伽拏 南无悉羯唎多耶 音: adhi-muktika smasana vasine matr-gana namo-krtaya 译敬礼为世所尊能摧坏三界城,乐住于墓地解脱,能被所有神母部众皈依的之大黑天(摩诃迦辣)护法圣众。 注释: kala 黑, tripura 金银铁三界城, nagara 城,市,国, vi-dravana 降,破,逃走 ,kara ,作,用; adhi-muktika ,圣解,喜乐, smasana ,尸林,墓地,vasini , 住, matr-gana ,神母的部众; gana ,群众,部众,从者 (四)五部种 族咒:南无 婆伽婆帝 多他伽跢 俱 啰 耶音:namo bhagavate tathagata kulaya 译:敬礼佛部族如来(如来,佛,灌顶部,息灾法)注释:tathagata 如来,kula , 眷属,部族,kalaya 为文法上的为格。 咒: 南无般头 摩俱啰 耶音:Namo padma kulaya (莲华部,敬爱法)译:敬礼莲华部族如来 咒: 南无跋阇啰 俱啰 耶音:Namo vajra kulaya 译:敬礼金刚部族如来(金刚部,降伏法) 咒: 南无摩尼俱啰 耶音:Namo mani kulaya译:敬礼宝珠部族如来(宝珠,宝生部,增益法) 咒: 南无伽阇 俱啰 耶音:Namo gaja kulaya 译:敬礼大象部族如来(羯磨部,钩召法) (五)敬礼七大如来世尊 咒 : 南无 婆伽婆帝 帝唎茶 输啰 西那 波 啰 诃啰拏 啰 阇耶 跢 他伽多耶 音:namo bhagavate driha-sura-sena-pra-harana-rajaya tathagataya 译:敬礼世尊如来应正等正觉勇坚部器械王佛(威猛将军持器杖王如来) 注释:drdha 坚猛; sura ,勇猛;drdha –sura 勇猛王的名, sena 部,praharana 器械,兵杖 raja 王。 咒:南无 婆伽婆帝 南无阿弥多婆耶 跢他伽多耶 阿啰诃 帝 三藐三菩陀耶音:namo bhagavate amitabhaya tathagataya arhate samyak-sambuddhaya译:敬礼世尊如来应正等正觉阿弥陀佛注释: arhate,应供, samyak-sambuddhaya 正等觉 咒:南无 婆伽婆帝 阿 刍鞞耶 跢 他伽多耶 阿 啰诃帝 三藐三菩陀耶 音:namo bhagavate aksobhyaya tathagataya arhate samyak-sambuddhaya 译:敬礼世尊如来应正等正觉不动尊佛 咒: 南无 婆伽婆帝 鞞 沙阇 耶 俱 卢 吠柱唎耶 般啰 婆 啰阇 耶 跢他伽多耶 音:namo bhagavate bhaisajya-guru-vaidurya-prabha-rajiaya tathagataya 译:敬礼世尊如来应正等正觉 药师琉璃光佛注释: bhaisajya,药; guru ,上师,遵长vaidurya 琉璃 prabha 光 咒: 南无 婆伽婆帝 三 补师毖多 萨 怜捺 啰 刺阇 耶 跢他伽多耶 阿 啰诃帝 三藐三菩陀耶音:namo bhagavate sampuspita-salendra-rajara tathagataya arhate samyak-sambuddhaya 译:敬礼世尊如来应正等正觉娑罗树开放王佛注释 sampuspita,开放 salendra 娑罗树王 咒: 南无 婆伽婆帝 舍鸡 野 母那曳 跢 他伽多耶 阿 啰诃帝 三藐三菩陀耶 音:namo bhagavate sakya-munaya tathagataya arhate samyak-sambuddhaya 译:敬礼世尊如来应正等正觉释迦牟尼佛 咒: 南无 婆伽婆帝 刺怛那 鸡 都 啰阇 耶 跢 他伽多耶 阿啰诃 帝 三藐三菩陀耶音:namo bhagavate ratna--kedu-rajaya tathagataya arhate samyak-sambuddhaya 译:敬礼世尊如来应正等正觉保华顶王佛注释:ratna 宝,ketu 顶髻(六)五部咒 心咒:帝瓢 南无 萨 羯唎多 翳 昙 婆伽婆多 萨 怛他伽 都瑟尼 钐音:tesam namas-krtya imam bhagavata stanagata-usnisam 咒: 萨怛多 般怛 蓝 南无 阿婆啰 视 耽 般啰 帝 扬歧 啰音:sitata-patram namo apra-jitam praty-angiram 译:如是敬礼称赞已,一切如来顶髻中除白伞盖佛母,无忧能敌大回遮母 本咒十大催灭降伏咒 :萨啰 婆部多揭 啰诃尼揭 啰诃 羯迦啰诃 尼音:sarva bhuta-graha nigrha-karanim 译:此咒能歼灭一切的步多鬼魅 咒 跋啰 毖地耶叱陀你 音:Para vidya cchedanim 译:此咒能断除其它一切的巫,邪, 恶,蛊等等咒术。 咒 阿迦啰 密唎柱般唎怛 啰耶儜揭唎 音:Akala-mrtyu pari-trana-karim 译:此咒能救护一切的非时横夭及意外横祸 咒 萨啰婆 盘陀那目叉尼 音:Sarva bandhna moksanim 译:此咒能解脱一切的烦恼束缚 咒 萨啰婆突瑟咤 突悉乏般那你 伐啰 尼音:Sarva dusta duh-svapn ni-varanim 译:此咒能阻止一切极 恶的不祥噩梦 咒 赭都啰 失帝南羯啰诃 娑诃萨啰 若阇 毗多崩娑那羯唎音:Caturasitinam graham saharanam vidhvamsana-karim译: 此咒能催灭八万四千恶星鬼魅 咒 阿瑟咤冰舍帝南那叉剎 怛啰 若阇 波啰萨 陀那羯唎音:Asta-vimsatinam naksatranam pra-sadana-karim 译: 此咒能净除 二十八恶星宿 咒 阿瑟咤南摩诃 揭啰诃 若阇 毗多崩萨 那羯唎音:Astanam maha-grahanam vi-dhvamsana-karim 译: 此咒能摧伏八大执翟鬼神魅 咒 萨婆舍都 嚧你婆 啰若 阇音;Sarva satru ni-varanim 译:此咒能遮盖一切的冤仇和枉害 咒 呼蓝 突悉乏难 遮那舍尼音:Ghoram duh-svapananam ca nasanim 译:此咒能绝灭恐怖的女魔咒法和凶兆的噩梦 咒 毖沙舍悉怛啰 阿吉尼乌 陀迦啰 若阇 音:Visa sastra agni uttaranim 译; 此咒能救助一切毒药,刀兵,火难。 Uttara ,救助 [具二十二大持印金刚圣母庇护]咒:阿般啰 视多 具啰音:apra-jitam maha-ghoram译:无有能敌大紧母(无能胜,无有能敌)注释:ghora 恐怖,魔法,魔咒法 咒:摩诃 般啰 战持音:maha-balam maha –candam 译:大 掇扑母大力母(大暴恶)注释:bala 大力,大势 canda盛 ,暴恶咒:摩诃迭多摩 诃帝阇音:maha-diptam maha-tejam译:大炽然母大威力(大炽然 大火光)注释:dipta,炽然diptam令人觉得晖耀如燃火似的, tejas火光咒:摩诃 税多 阇婆啰 摩诃 跋啰音:maha-svetam maha-jvalam maha bala 译:大白盖母大力母(大白火光 大势力)注释:sveta白色, jvala 炽然,bala 大力咒:盘陀啰婆悉你音:pandara-vasini译:炽然挂缨白衣母(吉祥白衣度母) 注释:pandara白 , pandara-vasini 白衣母咒:阿唎耶 多啰 毗唎 俱知 誓婆 毗阇耶音:arya-tala bhr-kutim ceva vijaya 译:圣度母具嗔皱(圣多罗母 诧怒母 最胜)(贤度天女及嗔女,最胜菩萨)注释:arya tara bhrkuti arya-bhr-kutim ceva vajaya 咒:跋阇啰 摩礼底 毗 舍嚧多音:vajra maliti vi-srutam 译:胜势金刚称念珠(金刚,摧破,普闻)(垢秽行女金刚)注释:mala 垢秽 ,mala-iti 垢秽行女,visruta善闻,名声,美名声咒:勃腾罔迦 跋阇啰 制喝那阿 遮音:padmamkam vajra jihva ca 译:莲华昭明金刚舌(莲花相,金刚舌)注释:padma莲华 , padmaka莲华 ,jihva舌,ca 和,者,又咒:摩啰 制婆 般啰质多 音:mala ceva aparajita 译:无有能敌具念珠(缨络最胜,无人能及)注释:mala缨络 ceva最胜?,aprajita无能超胜,无能坏,无能动.咒:跋阇啰 擅持 毗舍啰 遮音:vajra dandim visala ca 译:金刚杖等摧坏母(金刚神杵 摧碎)注释:danda刀杖,器杖,visala广大,阔,修高的 ,咒:扇多舍 鞞提婆 补视多音:santa vaideva pujitam 译:柔善佛等供养母(柔善毗提诃 供养)注释:santa 柔善,寂静 寂灭vaideva 作vaideha胜身 pujita供养 咒:苏摩嚧波 摩诃税多音:saumya-rupam maha-sveta 译:柔相威力具大母(善相大白金星)注释:saumya 月rupa色相,容色 saumi月光 sveta白色 咒:阿唎耶 多啰 摩诃 婆啰音:arya-tala maha bala 译:圣救度母大力母(圣多罗 大力母)注释:咒:阿般啰 跋阇啰商揭啰制婆音:apara vajra sankala ceva译:无死金刚锁最胜母(不殁 金刚锁 最胜)注释:samkala锁 ceva 最胜?咒:跋阇啰 俱摩唎 俱蓝 陁唎音:vajra gaumari kulan-dhari 译:金刚少童持种母(金刚童子 持姓女)注释:gaumari 也有作kaumari , kaumara少女,青年,童女 ,kaumari 女性神 kula 姓,种姓,部 kula-dhara 王的名,持部咒:跋阇啰 喝萨多 遮 毗帝耶 干遮那 摩唎迦音:vajra hasta ca maha-vidya kancana malika 译:金刚手种金念珠 (金刚手 大明咒 如金色摩利迦花)注释:hasta 手kancana金 malika摩利迦花 咒:啒苏母婆 羯啰跢那 音:kusunbha ratna ceva 译:大赤色及宝珠母(红色 宝 珠 最胜)注释:kusubha 红 ratna宝 ceva 最胜?咒:鞞嚧遮那 俱唎耶夜啰 菟瑟尼钐音:vairocana kulathadam usnisa译:种明金刚称顶髻(光明普照金刚顶髻)注释:vairocana 光明普照 kulathadam金刚? usnisa 髻咒:毗 折蓝婆 摩尼 遮 跋阇啰音:vi-jrmbha-mana ca savajra 译:种相窈窕金刚母(皱眉 儒童 金刚)注释:vi-jrmbha眉 mana形,相似 manava儒童 咒:迦那迦 波啰婆 嚧阇那音:kanaka prabha locana 译:如金色光具眼母(金 光 眼)注释:kanaka金色 prabha 光locana 眼咒:跋阇啰 顿稚 遮 税多 遮音:vajra tundi ca sveta ca 译:金刚嘴及白色母( 金刚 嘴 白色)注释:tundi嘴 sveta 白色 ca 和,又咒:迦摩啰 剎 奢尸 波啰婆音:kamala-aska sasi-prabha 译:莲华眼及月光母(莲花眼,月光)注释:kamala 淡红色的aksa面,感觉器官 kamala-ksa 如眼的莲华 sasi-prabha 月光咒:翳帝夷帝 母陀啰 羯拏 娑鞞 啰忏 掘梵都 印兔那么么写音:ityete mudra gana sarva raksam kurvantu mama sarva satvanam ca 译:如是等种种具足大持印母成就诸金刚圣众(指前面22尊圣众)袁令拥护守护于我及一切众生。注释:ityete 如是 ,iti ,yad 皆为如是义, mudra手印 gana大众 sarva一切的 raksa守护 kurvat作,生 kurvatu作为,第三人称的一种命令法 mama我之意 satva 有情众生。
[ 打印 ]
阅读 ()评论 (0)
评论
目前还没有任何评论
登录后才可评论.