彼岸花开

来源: 烟丝霹雳纯 2009-12-22 00:45:02 [] [博客] [旧帖] [给我悄悄话] 本文已被阅读: 次 (5759 bytes)
本文内容已被 [ 烟丝霹雳纯 ] 在 2009-12-23 07:26:06 编辑过。如有问题,请报告版主或论坛管理删除.


曼陀罗华(mandarava)

佛曰:一花一世界,一木一浮生,一草一天堂,一叶一如来,一砂一极乐,一方一净土,一笑一尘缘,一念一清静。

彼岸花开160;160;--烟丝于12月22日

瑶岛琼花离仙界,
楞伽宝相入冥迷。
此身痴恋红尘欲,
何日真如有归期?

巧手翻云无是处,
般若慈航有凭依。
彼岸花开轮回路,
优昙刹那证菩提。

关于彼岸花的无数传说中,最喜欢的是下面这个(烟丝摘编):

【传说】:白色的彼岸花称为曼陀罗华(mandarava),红色的彼岸花称为曼珠沙华(manjusaka),传说这彼岸花的花和叶,本是两个不该在一起的痴心男女所化,而 “有花不见叶,叶生不见花,生生世世,花叶两相错。”,便是 此花的命运 -- 这是梵天对他们的诅咒。

轮回啊轮回,当花中这对男女都快忘了经历了多少次轮回的时候,有一天佛经过这里,看见地上一株花气度非凡,妖红似火。我佛走近前来驻足观看。只一看便看出了其中的因缘。

佛既不悲伤,也不愤怒,他微微一笑,随手把它摘下,感慨道:“相念不得相见,相爱不得厮守,所谓分分合合,不过是缘生缘灭。怜你身负梵天大咒,让你们缘尽却不散,缘灭却不分,度无量轮回。此虽尔等‘因果业力感应’,无需我帮你解开这狠毒的咒语,但相遇即为因,我便带你去那彼岸,让你在那花开遍野吧!”

佛在去彼岸的途中,路过地府里的三途河,河水浸湿袈裟一角,而那里正放着佛带着的这株红花。等佛来到彼岸,再拿出那花看时,发现火红的花朵已经变做纯白...... 佛沉思片刻,笑云:“大喜何异大悲,铭记不如忘记,红尘染着,是是非非,何许分辨,又怎能分开呢?好花,好花呀!” 佛便将这花种在彼岸,叫它曼陀罗花,又因其在彼岸,世称“彼岸花”。

此时的三途河,却因那花把所有的红色褪尽在河水中,终日哀号不断,令人闻之哀伤!地藏王菩萨闻得哀声,神通感应,得知曼陀罗已生彼岸,便来到河边,拿出一粒种子丢进河里。不一会,一朵红艳更胜之前的花朵从水中长出,地藏将它拿到手里,叹到:你本脱身而去,得大自在,如何却把这无边的恨意留在本已苦海无边的地狱里呢?我便让你做个接引使者,指引他们脱离无边怨恨,走向轮回吧!彼岸已有曼陀罗,就叫你曼珠沙华吧。从此,无边冥界便有了这唯一的花朵。。。

天下间也就有了两种完全不同的彼岸花,一个长在彼岸,一个生在三途河边。



曼珠沙华(manjusaka)




心经梵唱:


原文:
心经:
Prajnaparamita Hrdaya Sutra
  
  Arya-Avalokiteshvaro Bodhisattvo,
  gambhiram prajnaparamitacharyam charamano vyavalokayati,
  sma pancha-skandhas tams cha sva bhava shunyam
  pasyati sma.
  Iha Sariputra:
  Rupam shunyata,
  shunyataiva rupam.
  Rupan na prithak shunyata,
  shunyataya na prithag rupam.
  Yad rupam sa shunyata,
  ya shunyata sa rupam.
  Evam eva
  vedana, samjna, samskara,
  vijnanam.
  Iha Sariputra:
  Sarva dharmah shunyata-laksana,
  Anutpanna aniruddha,
  amala aviamala,
  anuna aparipurnah.
  Tasmaj Chariputra:
  Shunyatayam na rupam,
  na vedana, na samjna, na samskarah,
  na vijnanam.
  Na chaksuh, shrotra, ghrana
  jihva, kaya, manamsi;
  Na rupa, shabda, gandha,
  rasa, sprastavaya dharmah,
  Na chaksur-dhatur
  yavan na manovjnana-dhatuh.
  
  Na avidya,
  na avidya-kshayo,
  yavan na jara-maranam,
  na jara-marana-kshayo.
  Na duhkha, samudaya,
  nirodha, marga.
  Na jnanam,
  na praptir, na apraptih.
  Tasmaj Chariputra:
  Apraptitvad bodhisattvasya,
  prajnaparamitam asritya,
  viharaty achittavaranah.
  Chittavarana-nastitvad atrastro,
  viparyasa atikranto,
  nishtha nirvana praptah.
  Tryadhva vyavasthitah,
  sarva buddhah,
  prajnaparamitam asritya anuttaram
  samyaksambodhim abhisambuddhah.
  Tasmaj jnatavyam:
  Prajnaparamita maha-mantro,
  maha-vidya-mantro,
  anuttara-mantro,
  samasama-mantrah,
  sarva duhkha prasamanah,
  satyam amithyatvat.
  Prajnaparamitayam ukto mantrah.
  Tadyatha:
  Gate, gate
  Para gate
  Para sam gate
  Bodhi, svaha!
  Iti prajnaparamita-hridayam samaptam.





请阅读更多我的博客文章>>>
  • 听歌随感
  • 境界和口味
  • 曾经的爱
  • 祭奠逝去的20年
  • 无法拾起的废墟 - 写在汶川地震周年的话
  • 所有跟帖: 

    很美的制作,欣赏彼岸花开! -Loveforever1314- 给 Loveforever1314 发送悄悄话 Loveforever1314 的博客首页 (0 bytes) () 12/22/2009 postreply 04:52:09

    彼岸花开,收藏起来:)) -小得- 给 小得 发送悄悄话 小得 的博客首页 (222 bytes) () 12/22/2009 postreply 08:45:27

    悟啊悟,想了又想这难懂的佛“曰”:)) -小得- 给 小得 发送悄悄话 小得 的博客首页 (526 bytes) () 12/22/2009 postreply 20:40:10

    佛教音乐很美,佛光普照大地,阿米驼佛 -竞选- 给 竞选 发送悄悄话 竞选 的博客首页 (0 bytes) () 12/22/2009 postreply 23:52:56

    一总你也不来,一来就出手不凡,呵呵,非常喜欢这篇,祝节日快乐!:) -安静- 给 安静 发送悄悄话 安静 的博客首页 (0 bytes) () 12/24/2009 postreply 01:42:43

    请您先登陆,再发跟帖!

    发现Adblock插件

    如要继续浏览
    请支持本站 请务必在本站关闭/移除任何Adblock

    关闭Adblock后 请点击

    请参考如何关闭Adblock/Adblock plus

    安装Adblock plus用户请点击浏览器图标
    选择“Disable on www.wenxuecity.com”

    安装Adblock用户请点击图标
    选择“don't run on pages on this domain”